A 206-10 Kularatnoddyota

Manuscript culture infobox

Filmed in: A 206/10
Title: (Vakrikāmate)Kularatnoddyota
Dimensions: 30 x 8.5 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 754
Acc No.: NAK 1/16
Remarks:

Reel No. A 206/10

Inventory No. 36652

Title Kularatnoddyota

Remarks part of the Kubjikāmata

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 8.5 cm

Binding Hole

Folios 96

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Scribe Gaṅgārāma

Date of Copying SAM 754

Place of Deposit NAK

Accession No. 1/16

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahābhairavāya ||

śrīdevyai namaḥ ||

candrārkkānalamaṇḍalāvṛtapade siṃhāsane saṃsthitā,
dharmmādharmmapaṭācchadena kata(2)lāvāmādisaṃbhūṣite (!) |

tatsthaḥ (!) somamarīcimaṇḍitajaṭaḥ somo mahābhairavaḥ,
śrīmāṃcchrīkramamātṛcakrasahitaḥ sa śrīguruḥ (3) pātu vaḥ ||

anādipīṭhamadhyasthaṃ, vyāpakaṃ sarvvato mukhama (!) |
kaivalyaṃ nirgguṇaṃ śāntaṃ, sarvvātītaṃ parāparam || (fol. 1v1–3)

End

pāramparyyaga(7)tir ddevi, yasyaiṣā brahmasaṃsthitā |
mayā tu (tvaḥ) saḥ deveśi [[bha]]vet pūjyā na saṃśayaḥ |

ity etat kathitaṃ sarvvaṃ kularatnamahodayam |
pāramparyyakramāyātaṃ, mo(8)kṣamārggaṃ sudurllabham ||    || (fol. 96r6–8)

Colophon

iti śrīādināthavinirgate pañcāśatkoṭivistīrṇṇe śrīkubjikāmate, kularatnodyote prayāgādicakrapūjā(96v1)pratiṣṭhānānākarmmakaraṇakarmmārambhācāryyābhiṣyekayoginīm (!) anteṣṭhividhāno nāma caturddaśaḥ paṭalaḥ samāptaḥ || 14 ||

śrīmatkulāgamaṃ (2) hy etat paścimāmnāya saṃbhavam |
sūcakaṃ sarvvamārgāṇāṃ, bhaviṣyavidhināsphuṭam ||    ||

śreyos tu samvat 754 śrāvaṇaśuklacaturddaśī, aṃgā(3)ravāra thva kuhnu thva pustakasaṃpūrṇṇadinaḥ ||    ||
likhitaṃ saṃpūrṇna (!) gaṃgārāmaheneti (!) || śubha || śrīādināthāya śrīparādevyai namaḥ ||    ||... (fol. 96r8–96v3)

Microfilm Details

Reel No. A 206/10

Date of Filming 14-11-1971

Exposures 101

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 71v–72r, 81v–81r

Catalogued by

Date 23-03-2007