A 206-10 Kularatnoddyota
Manuscript culture infobox
Filmed in: A 206/10
Title: (Vakrikāmate)Kularatnoddyota
Dimensions: 30 x 8.5 cm x 96 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 754
Acc No.: NAK 1/16
Remarks:
Reel No. A 206/10
Inventory No. 36652
Title Kularatnoddyota
Remarks part of the Kubjikāmata
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 30.0 x 8.5 cm
Binding Hole
Folios 96
Lines per Folio 8
Foliation figures in the middle right-hand margin on the verso
Scribe Gaṅgārāma
Date of Copying SAM 754
Place of Deposit NAK
Accession No. 1/16
Manuscript Features
Excerpts
Beginning
❖ oṃ namo mahābhairavāya ||
śrīdevyai namaḥ ||
candrārkkānalamaṇḍalāvṛtapade siṃhāsane saṃsthitā,
dharmmādharmmapaṭācchadena kata(2)lāvāmādisaṃbhūṣite (!) |
tatsthaḥ (!) somamarīcimaṇḍitajaṭaḥ somo mahābhairavaḥ,
śrīmāṃcchrīkramamātṛcakrasahitaḥ sa śrīguruḥ (3) pātu vaḥ ||
anādipīṭhamadhyasthaṃ, vyāpakaṃ sarvvato mukhama (!) |
kaivalyaṃ nirgguṇaṃ śāntaṃ, sarvvātītaṃ parāparam || (fol. 1v1–3)
End
pāramparyyaga(7)tir ddevi, yasyaiṣā brahmasaṃsthitā |
mayā tu (tvaḥ) saḥ deveśi [[bha]]vet pūjyā na saṃśayaḥ |
ity etat kathitaṃ sarvvaṃ kularatnamahodayam |
pāramparyyakramāyātaṃ, mo(8)kṣamārggaṃ sudurllabham || || (fol. 96r6–8)
Colophon
iti śrīādināthavinirgate pañcāśatkoṭivistīrṇṇe śrīkubjikāmate, kularatnodyote prayāgādicakrapūjā(96v1)pratiṣṭhānānākarmmakaraṇakarmmārambhācāryyābhiṣyekayoginīm (!) anteṣṭhividhāno nāma caturddaśaḥ paṭalaḥ samāptaḥ || 14 ||
śrīmatkulāgamaṃ (2) hy etat paścimāmnāya saṃbhavam |
sūcakaṃ sarvvamārgāṇāṃ, bhaviṣyavidhināsphuṭam || ||
śreyos tu samvat 754 śrāvaṇaśuklacaturddaśī, aṃgā(3)ravāra thva kuhnu thva pustakasaṃpūrṇṇadinaḥ || ||
likhitaṃ saṃpūrṇna (!) gaṃgārāmaheneti (!) || śubha || śrīādināthāya śrīparādevyai namaḥ || ||... (fol. 96r8–96v3)
Microfilm Details
Reel No. A 206/10
Date of Filming 14-11-1971
Exposures 101
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 71v–72r, 81v–81r
Catalogued by
Date 23-03-2007